A 1327-16 Lokeśvaraśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1327/16
Title: Lokeśvaraśataka
Dimensions: 36.5 x 8 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/121
Remarks: = B 109/5?


Reel No. A 1327-16 Inventory No. 97168

Title Lokeśvaraśataka

Author Vajradagu

Subject Bauddha Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 8.0 cm

Folios 16

Lines per Folio 6

Foliation figures in the right-hand margin in the verso

Scribe Ratnapati Vajrācārya

Place of Deposit NAK

Accession No. 5/121

Manuscript Features

Excerpts

Beginning

+++++++++++ mahāsatvāya mahākāruṇikāya ||

sasvatmāṇika ++ makuṭi ++ naman nāntanāthottamāṅgaḥ ||

sa +baddhara+sanasinasahasā māratimālikābhāḥ ||

maulau mīlanmṛgāṅkā maha+kapiśaṃ +++ veśāntayantyaḥ

lokeśau keśapādāmalana+++ satatakāntayaḥ santu śāntyai || 1 || (fol. 1r1–3)

End

stutyaiḥ stubhyāṃ (!) gurūṇām api bhagati gurūvanditā vandanīyaiḥ

mūrtti(!) vānalpakalpājitasakalajayantāli(!)nivyājaśktiḥ ||

loke syāt ti+dāyai svayam atulakṛṣabhaktino nirgatā syāt.

tārāsaṃsārakārodaragurūvinasat tāraṇāhāraṇī vaḥ || 99 ||

grīvāṇagāmagītāgurūgagaṇaguṇo gīṣpater agragābhiḥ

grāhyānmāḍhavargasphuṭa⟪ma⟫gatigahaṇo haṃśagāmyugragāme vā ||

gaṃbhīrāgāriṇībhir nigaditagarimāgeyapugānyarāgaḥ

sampastamyaḥ samagro ra+sugatavigirabjinā+ guṇaughaḥ || 100 ||<ref name="ftn1">this śloka is unmetrical</ref> (fol. 16r1–5)

Colophon

kavir api⟪ja⟫jatmani jatmani bhakaśvara++ lokeśasya prakṛtiśaraṇago taradhīḥ parihitagurūkāyasya mahā+pata | lalikaśrīvajradaguviracitā śrīlokeśvaraśatakaṃ samāptā (!) || ○ || ❁ || ○ || likhiteyaṃ[[maṣaṃ]] vālāvatmahāvihāre [ʼ]vasthitaśrīvajrācāryāratnapati++vāsaṃ sudhaṃvā lekhako nāsti doṣaṃ soḍhaṇiyaṃ mahatbuddhaiḥ || || iti || || śubhaṃ || (fol. 16r5–16v2)

Microfilm Details

Reel No. A 1327/16

Date of Filming 04-08-1988

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 20-04-2009

Bibliography


<references/>