A 1327-16 Lokeśvaraśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1327/16
Title: Lokeśvaraśataka
Dimensions: 36.5 x 8 cm x 16 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 5/121
Remarks: = B 109/5?
Reel No. A 1327-16 Inventory No. 97168
Title Lokeśvaraśataka
Author Vajradagu
Subject Bauddha Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 36.5 x 8.0 cm
Folios 16
Lines per Folio 6
Foliation figures in the right-hand margin in the verso
Scribe Ratnapati Vajrācārya
Place of Deposit NAK
Accession No. 5/121
Manuscript Features
Excerpts
Beginning
+++++++++++ mahāsatvāya mahākāruṇikāya ||
sasvatmāṇika ++ makuṭi ++ naman nāntanāthottamāṅgaḥ ||
sa +baddhara+sanasinasahasā māratimālikābhāḥ ||
maulau mīlanmṛgāṅkā maha+kapiśaṃ +++ veśāntayantyaḥ
lokeśau keśapādāmalana+++ satatakāntayaḥ santu śāntyai || 1 || (fol. 1r1–3)
End
stutyaiḥ stubhyāṃ (!) gurūṇām api bhagati gurūvanditā vandanīyaiḥ
mūrtti(!) vānalpakalpājitasakalajayantāli(!)nivyājaśktiḥ ||
loke syāt ti+dāyai svayam atulakṛṣabhaktino nirgatā syāt.
tārāsaṃsārakārodaragurūvinasat tāraṇāhāraṇī vaḥ || 99 ||
grīvāṇagāmagītāgurūgagaṇaguṇo gīṣpater agragābhiḥ
grāhyānmāḍhavargasphuṭa⟪ma⟫gatigahaṇo haṃśagāmyugragāme vā ||
gaṃbhīrāgāriṇībhir nigaditagarimāgeyapugānyarāgaḥ
sampastamyaḥ samagro ra+sugatavigirabjinā+ guṇaughaḥ || 100 ||<ref name="ftn1">this śloka is unmetrical</ref> (fol. 16r1–5)
Colophon
kavir api⟪ja⟫jatmani jatmani bhakaśvara++ lokeśasya prakṛtiśaraṇago taradhīḥ parihitagurūkāyasya mahā+pata | lalikaśrīvajradaguviracitā śrīlokeśvaraśatakaṃ samāptā (!) || ○ || ❁ || ○ || likhiteyaṃ[[maṣaṃ]] vālāvatmahāvihāre [ʼ]vasthitaśrīvajrācāryāratnapati++vāsaṃ sudhaṃvā lekhako nāsti doṣaṃ soḍhaṇiyaṃ mahatbuddhaiḥ || || iti || || śubhaṃ || (fol. 16r5–16v2)
Microfilm Details
Reel No. A 1327/16
Date of Filming 04-08-1988
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 20-04-2009
Bibliography
<references/>